Indian Rig Veda
Sunday, 4 March 2012
Rig Veda Book 9 Hymn 114
›
य इन्दोः पवमानस्यानु धामान्यक्रमीत | तमाहुः सुप्रजा इति यस्ते सोमाविधन मन इन्द्रायेन्दो परि सरव || रषे मन्त्रक्र्तां सतोमैः कश्यपोद्वर्धय...
Rig Veda Book 9 Hymn 113
›
शर्यणावति सोममिन्द्रः पिबतु वर्त्रहा | बलं दधान आत्मनि करिष्यन वीर्यं महदिन्द्रायेन्दो परि सरव || आ पवस्व दिशां पत आर्जीकात सोम मीढ्वः | ...
Rig Veda Book 9 Hymn 112
›
नानानं वा उ नो धियो वि वरतानि जनानाम | तक्षा रिष्टं रुतं भिषग बरह्मा सुन्वन्तमिछतीन्द्रायेन्दो परि सरव || जरतीभिरोषधीभिः पर्णेभिः शकुनाना...
Rig Veda Book 9 Hymn 111
›
अया रुचा हरिण्या पुनानो विश्वा दवेषांसि तरति सवयुग्वभिः सूरो न सवयुग्वभिः | धारा सुतस्य रोचते पुनानो अरुषो हरिः | विश्वा यद रूपा परियात्य ...
g Veda Book 9 Hymn 110
›
पर्यू षु पर धन्व वाजसातये परि वर्त्राणि सक्षणिः | दविषस्तरध्या रणया न ईयसे || अनु हि तवा सुतं सोम मदामसि महे समर्यराज्ये | वाजानभि पवमान...
Rig Veda Book 9 Hymn 109
›
परि पर धन्वेन्द्राय सोम सवादुर मित्राय पूष्णे भगाय || इन्द्रस ते सोम सुतस्य पेयाः करत्वे दक्षाय विश्वे च देवाः || एवाम्र्ताय महे कषयाय स ...
Rig Veda Book 9 Hymn 108
›
पवस्व मधुमत्तम इन्द्राय सोम करतुवित्तमो मदः | महि दयुक्षतमो मदः || यस्य ते पीत्वा वर्षभो वर्षायते.अस्य पीता सवर्विदः | स सुप्रकेतो अभ्यक...
›
Home
View web version